B 386-5 Nārāyaṇakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 386/5
Title: Nārāyaṇakavaca
Dimensions: 22.4 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. B 386-5 Inventory No. 45892
Title Nārāyaṇakavaca
Remarks a.k.a Nārāyaṇādhyāya
Author attributed to Vyāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.4 x 9.6 cm
Folios 5
Lines per Folio 7–8
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
The text covered is the 8th adhyāya of the ṣaṣṭha(6th)skandha of the Śrīmadbhāgavatamahāpurāṇa.
from Bh. P, 8th skandha, Nārāyaṇavarmāṣṭamo ʼdhyāya
Fol. 4 seems to be written in a different hand.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
viśvarūpa uvāca ||
dhautāṃghripāṇir ācamya sapavitra udaṅmukhaḥ ||
kṛtasvāṃgakaranyāso maṃtrābhyāṃ vāgyataḥ śuciḥ || 1 ||
nārāyaṇaṃ paraṃ varma sa⟨ṃ⟩[n]nahyed bhaya āgate ||
pādayor jānunor ūrvor udare hṛd yathorasi || 2 || (fol. 1v1–3)
End
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ ||
taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt || 37 ||
etāṃ vidyām adhigato viśvarūpāc chatakratuḥ
trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe ʼsurān || 38 || (fol. 4v3–5)
Colophon
iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe nārāyaṇavarmma nāmāṣṭamo dhyāyaḥ || ||
śubham bhūyāl lekhakapāṭhakayoḥ ||
śubham bhavatu ||
siddhir astu (fol. 4v5–6)
Microfilm Details
Reel No. B 386/5
Date of Filming 15-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 07-03-2009
Bibliography