B 386-5 Nārāyaṇakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/5
Title: Nārāyaṇakavaca
Dimensions: 22.4 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. B 386-5 Inventory No. 45892

Title Nārāyaṇakavaca

Remarks a.k.a Nārāyaṇādhyāya

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 9.6 cm

Folios 5

Lines per Folio 7–8

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

The text covered is the 8th adhyāya of the ṣaṣṭha(6th)skandha of the Śrīmadbhāgavatamahāpurāṇa.

from Bh. P, 8th skandha, Nārāyaṇavarmāṣṭamo ʼdhyāya

Fol. 4 seems to be written in a different hand.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

viśvarūpa uvāca ||

dhautāṃghripāṇir ācamya sapavitra udaṅmukhaḥ ||

kṛtasvāṃgakaranyāso maṃtrābhyāṃ vāgyataḥ śuciḥ || 1 ||

nārāyaṇaṃ paraṃ varma sa⟨ṃ⟩[n]nahyed bhaya āgate ||

pādayor jānunor ūrvor udare hṛd yathorasi || 2 || (fol. 1v1–3)

End

ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ ||

taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt || 37 ||

etāṃ vidyām adhigato viśvarūpāc chatakratuḥ

trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe ʼsurān || 38 || (fol. 4v3–5)

Colophon

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe nārāyaṇavarmma nāmāṣṭamo dhyāyaḥ ||     ||

śubham bhūyāl lekhakapāṭhakayoḥ ||

śubham bhavatu ||

siddhir astu (fol. 4v5–6)

Microfilm Details

Reel No. B 386/5

Date of Filming 15-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 07-03-2009

Bibliography